A 209-7 Turīyabhāvanā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 209/7
Title: Turīyabhāvanā
Dimensions: 24 x 9.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/38
Remarks:


Reel No. A 209-7 Inventory No. 79332

Title Turīyabhāvanā

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.5 cm

Folios 10

Lines per Folio 5

Foliation figures in the upper left-hand margin under the abbreviation tu. bhā. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/38

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

atha turīyabhāvanā ||

pārvvaty uvāca ||

de(2)va deva mahādeva, bhaktānām abhayaprada ||

turīyaṃ tu na jānāmi, bha(3)ktānāṃ hitakāmyayā ||     ||

śrīśiva uvāca ||

dhnyāsi kṛtapu(4)ṇyāsi, turīye bhakti pārvati ||

yathā śrutā (!) mayā devi, kathayā(5)mi tavāgrataḥ || (fol. 1v1–5)

End

iti te kathi(5)taṃ devi, rahasyaṃ sāram uttamaṃ ||

guhyād guhyataraṃ devi, tava prītyā pra(10v1)kīrttitaṃ ||

gopanīyaṃ gopanīyaṃ, gopanīyaṃ prayatnataḥ ||

śiṣyāya (2) bhaktiyuktāya, sādhakāya prakāśayet ||

khalāya bhraṣṭaśiṣyā(3)ya, devī padavimukhāya ca ||

pustakaṃ ca bhaved dadyān mṛtyur eva na saṃ(4)śayaḥ ||     || (fol. 9v4–10r4)

Colophon

iti śrīhāhārāvataṃtre atharvaṇasaṃhitāyāṃ, guhya(5)kālīprastāre aṣṭamakhaṇḍe turīyapaṭalaḥ ||     || śubham astu || (fol. 10r4–5)

Microfilm Details

Reel No. A 209/7

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 30-03-2007

Bibliography